Caturthā binduḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

चतुर्था बिन्दुः


 



caturthā binduḥ



 



karma



 



1 | saṃkliṣṭe citte kleśānālambya bhavati saṃkliṣṭakarmotpādaḥ | saṃkliṣṭa karmaṇi satyanubhūyate saṃkliṣṭo vipākaḥ || katamat saṃkliṣṭaṃ karma | bhavati (saṃkliṣṭakarmaṇāṃ)trikairvibhāgaḥ || (tathāhi)| kāyakarma | vākkarma | manaḥ karma || kuśalakarma | akuśalakarma | avyākṛtakarma || śaikṣakarma | aśaikṣakarma | naśaikṣanāśaikṣakarma || satyadarśanaheyakarma || bhāvanāheyakarma | aheyakarma ||



 



2 | (vipākaḥ katamaḥ)| aihikavipākaḥ (=dṛṣṭadharmavipākaḥ)| jātivipākaḥ(=upapadyavedanīyavipākaḥ)| sāṃparāyikavipākaḥ(=aparaparyāyavedanīyavipākaḥ )| sukhavipākaḥ | duḥkhavipākaḥ | asukhāduḥkhavipākaḥ | kṛṣṇavipākaḥ | śuklavipākaḥ | saṃkliṣṭa(=kṛṣṇaśukla)vipākaḥ ||



 



3 | akṛṣṇāśuklāvipākaṃ karmakṣayakarma | niyatavedyavipākaṃ karma | aniyatavedyavipākaṃ karma ||



 



4 | katamat kāyakarma | kāyaceṣṭā kāyavyāpāraḥ || katamad vākkarma | vākceṣṭā vāgvyāpāraḥ || katamanmanaḥ karma | manaśceṣṭā manaścetanā || katamat kuśalakarma | kuśalakāyavyāpāraḥ | kuśalavāgvyāpāraḥ | kuśalā mānasī cetanā || katamad akuśalakarma | akuśalakāyavyāpāraḥ | akuśalavāgvyāpāraḥ | akuśalā mānasī cetanā || katamad avyākṛtakarma | avyākṛtā kāyaceṣṭā | avyākṛtā vākceṣṭā | avyākṛtā mānasī cetanā || katamat śaikṣakarma | śaikṣasya kāyāvijñaptiḥ | śaikṣasya vāgavijñaptiḥ | śaikṣasya mānasī cetanā || katamad aśaikṣakarma | aśaikṣasya kāyāvijñaptiḥ | aśaikṣasya vāgavijñaptiḥ | aśaikṣasya mānasī cetanā || katamannaśaikṣanāśaikṣakarma | sāsravā kāyaceṣṭā vākceṣṭā mānasī cetanā || katamat satyadarśanaheyakarma | śraddhānusāriṇo dharmānusāriṇaḥ kṣāntidṛṣṭyā heyā aṣṭāśītiranuśayāścittasaṃprayuktāḥ || katamad bhāvanāheyakarma | śraddhāvimokṣadarśanopalabdhabhāvanayā heyā daśānuśayāścittasaṃprayuktāḥ | kliṣṭe kāyavākkarmaṇī | kuśalasāsravakarma | avyākṛtakarma || katamadaheyakarma | sarvamanāsravaṃ karma ||



 



5 | katama aihikavipākaḥ | kuśalākuśalānāṃ kṛtakamaṇāṃ ya ihaloke (phala-)lābho na paraloke || katamo jātivipākaḥ | kuśalākuśalakarmānusāraṃ pretya prathamāyāṃ jātau yo vipākalābho na tadanyajātau || katamaḥ sāṃparāyikavipākaḥ | kuśalākuśalakarmānusāraṃ pretya dvitīya (=prathametara)jātau yo (vipāka-)lābhaḥ | tṛtīyacaturthyādiṣu ca jātiṣu yo vipākalābhaḥ || katamaḥ sukhavipākaḥ | kāmāvacarakuśalakarmaṇā yāvattṛtīyadhyānaṃ rūpāvacarakuśalakarmaṇā ca vedanīyaḥ sukho vipākaḥ || katamo duḥkhavipākaḥ | akuśalakarmaṇā vedanīyo vipākaḥ || katamo'duḥkhāsukhavipākaḥ | caturthadhyānasāsravakuśalakarmaṇā arūpāvacarasāsravakuśalakarmaṇā ca (vedanīyo vipākaḥ)|| katamaḥ kṛṣṇakṛṣṇavipākaḥ | akuśalakarmaṇā kṛṣṇakṛṣṇavipākaḥ || katamaḥ śuklaśuklavipākaḥ | sāsravakuśalakarmaṇā śuklaśuklavipākaḥ || katamaḥ saṃkliṣṭavipākaḥ (=miśravipākaḥ)| kāmāvacarakuśalākuśalasaṃkliṣṭa-(=miśra)karmaṇā vedanīyaḥ saṃkliṣṭaḥ(=miśraḥ)vipākaḥ ||



 



6 | katamadakṛṣṇāśuklāvipākaṃ karma | traidhātukānāmāsravāṇāṃ parikṣayakāle karmaṇāṃ kṣaye (nimittaṃ)ānantaryamārgasaṃgṛhītaṃ (karma)anāsravā ca bhāvanā || katamad niyatavipākaṃ karma | paṃcānantaryakarmāṇi bhavanti niyatākuśalavipākāni | (tāni)dṛṣṭadharmavipākāni jātivipākāni aparaparyāyavedanīyavipākāni vā bhavanti || sati hetupratyaye sati ca pudgale niyatavedanīyo bhavati vipākaḥ | asati hetupratyaye asati ca pudgale na bhavati niyatavedanīyo vipākaḥ | sarvasāsravakarmaṇāṃ hetukṛtānāṃ paripāke bhavati vipākalābhaḥ | ahetukṛtānāmaparipāke na bhavati vipākalābhaḥ ||



 



7 | trividhāni karmāṇi | kāyakarma (dvidhā)vijñaptiravijñaptiśca | vākkarma (dvidhā)vijñaptiravijñaptiśca | manaḥ karma vijñaptir (eva)||



 



8 | katamad vijñaptikarma | kāyavāgamanaḥkṛtaṃ (karma)| katamadavijñaptikarma | kāyavākkṛtaṃ (karma)|| (pūrvacitta)paryavasāne jāyamāne cittāntare'paricyutaṃ tiṣṭhatyavijñaptirūpaṃ | kuśalākuśalacittajaṃ bhavatyavijñaptirūpaṃ natvavyākṛtacittajaṃ | tatkasya hetoḥ | avyākṛta cittasyātidurbalatvāt ||



 



9 | avyākṛtabhāvo dvividhaḥ | sanivṛtaḥ anivṛtaśca | saṃyojanāvṛtaḥ sanivṛtaḥ | anāvṛto'nivṛtaḥ ||



 



10 | katame sanivṛtāvyākṛtā dharmāḥ | kāmadhātau satkāyadṛṣṭiḥ antagrāhadṛṣṭiḥ tatsaṃprayuktā avidyāsahabhuvo dharmāḥ | rūpārūpyadhātvoḥ sarvasaṃyojanāni rūpadhātukāyavākkarmāṇi | iti sanivṛtāvyākṛtā dharmāḥ ||



 



11 | katame anivṛtāvyākṛtādharmāḥ | āsanaṃ śayanaṃ sthānaṃ caṃkramaṇaṃ śilpaṃ vipākadharmāḥ nairmāṇikacittaṃ ākāśaṃ ajñānaṃ pratyayocchedaḥ | ityanivṛtāvyākṛtā dharmāḥ ||



 



12 | avijñaptistrividhā | anāsravā prathamā | samādhisaha (-jātā)dvitīyā | śīlasaṃvarastṛtīyā || katamadanāsravaśīlaṃ | samyagvāk samyakkarmāntaḥ samyagājīvaḥ || katamatsamādhisaha(jātaṃ)śīlaṃ | dhyānalābhaḥ kāmākuśaladharmaparityāgaḥ || katamaḥ śīlasaṃvaraḥ | śīlasamādānakāle sāsravakuśalakāyavākkarmāvāptiḥ || katamastrividhasaṃvaralābhaḥ | sarvamārgānāsravasaṃvarasiddhiḥ sarvasamādhisaha(bhū)saṃvarasiddhiḥ samādattaśīlasya kāmadhātupudgalasya śīlasaṃvarasiddhiḥ ||



 



13 | gṛhītasaṃvarasya pudgalasya prathama jñaptikaraṇasamaye pratyutpannāvijñaptiśīlasiddhiḥ | yāvadantaṃ na parihīyate tāvadasya atītāvijñapti siddhiḥ | dhyānāptapudgalasya sarvātītānāgatapratyutpannadhyānasaṃvara(jāvijñapti)siddhiḥ | anāsravasaṃvarasyānāgatasarvāvijñaptisiddhiḥ | mārgāpannasya pratyutpannāvijñaptisiddhiḥ | yāvadantaṃ na parihīyate tāvatsa pudgalo'tītasaṃvara(jāvijñapti)mān bhavati ||



 



14 | gurupāpakaṃ kurvataḥ prāptirakuśalasya akuśalavijñaptyavijñaptyoḥ | agurupāpake prāptirakuśalāyā vijñapternatvavijñapteḥ | akuśalacittanirodhe na prāptirvijñaptyavijñaptyoḥ | asaṃvarapudgalasya pratyutpannākuśalāvijñaptiprāptiḥ | yāvadantaṃ na parihīyate tāvadasyātītākuśalāvijñaptiprāptiḥ | gurukuśalaṃ kurvato vijñaptyavijñaptiprāptiḥ | agurukuśale vijñaptiprāptirna tvavijñaptiprāptiḥ | kuśalacittanirodhe vijñaptyavijñaptyaprāptiḥ | madhyamapudgalasya kṛte gurukuśale'kuśale ca kuśalākuśalavijñaptyavijñaptiprāptiḥ | agurukuśalākuśalaṃ kurvato'sya prāptirvijñapternatvavijñapteḥ | kuśalākuśalacittanirodhe na prāptirvijñaptyavijñaptyoḥ ||



 



15 | rūpadhātukuśalacittalābhe dhyānasaṃvarasiddhiḥ | pratyudāvṛttacittasya na bhavati dhyānasaṃvarasiddhiḥ | rūpadhātu kuśalacitteṣu saṃvaracittasaṃprayogaḥ vinā cakṣurvijñānaṃ śrotra (vijñānaṃ)kāyavijñānaṃ śrutamayīprajñāṃ cyutikālikacittaṃ ca ||



 



16 | ṣaḍbhūmikānāsravacittabalenānāsravasaṃvarasiddhiḥ | katamāḥ ṣaḍbhūmayaḥ | asamāpattidhyānabhūmiḥ prathamadhyānaṃ madhyamadhyānaṃ dvitīyadhyānaṃ tṛtīyadhyānaṃ caturthadhyānaṃ ca | ṣaḍbhūmipratyudāvṛttacittasya nānāsravasaṃvarasiddhiḥ ||



 



17 | dvābhyāṃ vastubhyāmanāsravasaṃvarāt parihāṇirbhavati | pratyudāvṛtteśca (ṣaḍbhūmibhyaḥ)saṃprāpteśca mārgaphalasya || dvābhyāṃ vastubhyāṃ parihīyate dhyānasaṃvarāt | pratyudāvartanācca jīvitoparamācca || tribhirvastubhiḥ parihīṇo bhavati śīlasaṃvarāt | (tatra)prathamaṃ (vastu)śīlabhaṃgaḥ | dvitīyaṃ śīlaparityāgaḥ | tṛtīyamakuśalamithyā (dṛṣṭy)utpādaḥ || dharmanirodhakāle bhavati śīlasaṃvaracyutiriti kecidāhuḥ | na bhavati cyutirityāhurapare | vastutastu na cyuti (riti naḥ siddhāntaḥ)|| catvāri vastūni yairasaṃvarāt parihāṇiḥ | prathamaṃ śīlasamādānaṃ | dvitīyaṃ punarakaraṇaṃ | tṛtīyamekacittena tṛṣṇoparamaḥ | caturthaṃ kuśalarūpa (dhātugatadhyāna)mārgaprāptiḥ | kathaṃ parihāṇiḥ (kuśalasaṃvarāt)| bhavati cetkuśalamūlocchedaḥ | uparamaścedāyuṣaḥ | avaśeṣaścet kliṣṭacaitasikadharmāṇām ||



 



18 | kleśocchedakāle ucchedasya bhavati paṃcavidhaṃ phalaṃ | prathamaṃ vipākaphalaṃ | dvitīyamāśrayaphalaṃ | tṛtīyamadhipatiphalaṃ | caturthaṃ kāyabalaphalaṃ | paṃcamaṃ vimokṣaphalaṃ || kuśalānāṃ sāsravānāṃ dharmāṇāṃ catvāri vā phalāni bhavanti paṃca vā phalāni | prabhavanti kleśocchedāyeti paṃca phalāni | na prabhavanti kleśocchedāyeti catvāri phalāni vinā vimokṣaphalaṃ || akuśaladharmāṇāṃ bhavanti catvāri phalāni | sthāpayitvā vimokṣaphalaṃ | anāsravadharmāṇāṃ catvāri vā phalāni bhavanti trīṇi vā phalāni | kleśocchede tu catvāri phalāni vihāya vipākaphalaṃ | klaśocchedābhāve tu trīṇyeva phalāni vyapahāya vipākaphalaṃ vimokṣaphalaṃ ca || avyākṛtadharmāṇāṃ trīṇi phalāni vipākaphalaṃ varjayitvā vimokṣaphalaṃ ca ||



 



19 | katamadvipākaphalaṃ | akuśaladharmeṇa kuśalasāsravadharmeṇa ca (yat)prāpyate (tad)vipākaphalaṃ | katamadāśrayaphalaṃ | kuśalākuśalāvyākṛtadharmāṇāṃ nityācaraṇābhivṛddhahitādyāvatprāptirityāśrayaphalaṃ | katamadadhipatiphalaṃ | kuśalānāṃ vā athākuśalānāṃ vā sahavedanīyānāṃ yā bhavatyutkṛṣṭatamā (kuśalā vā akuśalā vā)vedanīyatā socyate'dhipatiphalaṃ | katamatkāyabalaphalaṃ | kāyavyāpārakṛtakarmādikamucyate kāyabalaphalaṃ | katamadvimokṣaphalaṃ | jñānena kleśanirodha ucyate vimokṣaphalam ||



 



20 | kuśalamūlamakuśalamūlamavyākṛtamūlaṃ ceti mūlaṃ trividhaṃ || kuśalamūlam alobhaḥ adveṣaḥ amohaśca | iti trividhaṃ kuśalamūlaṃ || akuśalamūlaṃ lobhaḥ dveṣaḥ mohaśca || caturvidhamavyākṛtamūlaṃ | avyākṛtaṃ rāgaḥ | avyākṛtā'vidyā | avyākṛtā dṛṣṭiḥ | avyākṛto mānaḥ ||



 



21 | trividhā dharmāḥ | kuśaladharmāḥ | akuśaladharmāḥ | avyākṛtadharmāśca || katame kuśaladharmāḥ | kuśalāni kāyavākkarmāṇi | kuśalaṃ cittaṃ | (kuśalāḥ)cittasaṃprayuktā dharmāḥ cittaviprayuktāśca saṃskārāḥ | pratisaṃkhyānirodhaḥ | iti kuśaladharmāḥ || katame'kuśalā dharmāḥ | akuśalāni kāyavākkarmāṇi | akuśalaṃ cittaṃ | (akuśalāḥ)cittasaṃprayuktā dharmāḥ cittaviprayuktāśca saṃskārāḥ | ityukuśaladharmāḥ || katame'vyākṛtadharmāḥ | avyākṛtāni kāyavākkarmāṇi | avyākṛtaṃ cittaṃ | (avyākṛtāḥ)cittasaṃprayuktā dharmāḥ cittaviprayuktāśca saṃskārāḥ | apratisaṃkhyānirodhaḥ | ityavyākṛtadharmāḥ ||



 



22 | madyapānaviratiḥ | dānaṃ | vedanā | gurukāraḥ | ityevamādi | iti kuśalakāyavākkarmasaṃgrahaḥ || madyapānaṃ | tāḍanaṃ | madamānaḥ | (a)gurukāraḥ | ityevamādi | ityakuśalakāyavākkarmasaṃgrahaḥ || iti daśakarma pathāḥ ||



 



23 | asaṃgṛhītāni kāmadhātukāyavākkarmāṇi kāmadhātucaturmahābhūtakṛtāni || evaṃ rūpadhātu (kāyavākkarmāṇi)|| anāsravāṇi kāyavākkarmāṇi katamaccaturmahābhūtakṛtāni | ṣaḍbhūyyāśrayāṇi tadbhūmicaturmahābhūtavṛtāni | ārūpyadhātūpapattāvevaṃ mūlādhigāni anāsravāṇi kāyavākkarmāṇyapi tadbhūmicaturmahābhūtakṛtāni ||



 



24 | tridhā jīvitoparamaḥ (=maraṇam)| āyuḥkṣayeṇa na puṇyakṣayeṇa | puṇyakṣayeṇa nāyuḥkṣayeṇa | puṇyakṣayeṇa āyuḥkṣayeṇa ca ||



 



[ityabhidharmāmṛtaśāstre karmanirdeśo nāma caturtho binduḥ ||]